Declension table of ?supratiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativesupratiṣṭhitā supratiṣṭhite supratiṣṭhitāḥ
Vocativesupratiṣṭhite supratiṣṭhite supratiṣṭhitāḥ
Accusativesupratiṣṭhitām supratiṣṭhite supratiṣṭhitāḥ
Instrumentalsupratiṣṭhitayā supratiṣṭhitābhyām supratiṣṭhitābhiḥ
Dativesupratiṣṭhitāyai supratiṣṭhitābhyām supratiṣṭhitābhyaḥ
Ablativesupratiṣṭhitāyāḥ supratiṣṭhitābhyām supratiṣṭhitābhyaḥ
Genitivesupratiṣṭhitāyāḥ supratiṣṭhitayoḥ supratiṣṭhitānām
Locativesupratiṣṭhitāyām supratiṣṭhitayoḥ supratiṣṭhitāsu

Adverb -supratiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria