Declension table of supratiṣṭhita

Deva

NeuterSingularDualPlural
Nominativesupratiṣṭhitam supratiṣṭhite supratiṣṭhitāni
Vocativesupratiṣṭhita supratiṣṭhite supratiṣṭhitāni
Accusativesupratiṣṭhitam supratiṣṭhite supratiṣṭhitāni
Instrumentalsupratiṣṭhitena supratiṣṭhitābhyām supratiṣṭhitaiḥ
Dativesupratiṣṭhitāya supratiṣṭhitābhyām supratiṣṭhitebhyaḥ
Ablativesupratiṣṭhitāt supratiṣṭhitābhyām supratiṣṭhitebhyaḥ
Genitivesupratiṣṭhitasya supratiṣṭhitayoḥ supratiṣṭhitānām
Locativesupratiṣṭhite supratiṣṭhitayoḥ supratiṣṭhiteṣu

Compound supratiṣṭhita -

Adverb -supratiṣṭhitam -supratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria