Declension table of ?supratiṣṭhānā

Deva

FeminineSingularDualPlural
Nominativesupratiṣṭhānā supratiṣṭhāne supratiṣṭhānāḥ
Vocativesupratiṣṭhāne supratiṣṭhāne supratiṣṭhānāḥ
Accusativesupratiṣṭhānām supratiṣṭhāne supratiṣṭhānāḥ
Instrumentalsupratiṣṭhānayā supratiṣṭhānābhyām supratiṣṭhānābhiḥ
Dativesupratiṣṭhānāyai supratiṣṭhānābhyām supratiṣṭhānābhyaḥ
Ablativesupratiṣṭhānāyāḥ supratiṣṭhānābhyām supratiṣṭhānābhyaḥ
Genitivesupratiṣṭhānāyāḥ supratiṣṭhānayoḥ supratiṣṭhānānām
Locativesupratiṣṭhānāyām supratiṣṭhānayoḥ supratiṣṭhānāsu

Adverb -supratiṣṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria