Declension table of supratiṣṭha

Deva

NeuterSingularDualPlural
Nominativesupratiṣṭham supratiṣṭhe supratiṣṭhāni
Vocativesupratiṣṭha supratiṣṭhe supratiṣṭhāni
Accusativesupratiṣṭham supratiṣṭhe supratiṣṭhāni
Instrumentalsupratiṣṭhena supratiṣṭhābhyām supratiṣṭhaiḥ
Dativesupratiṣṭhāya supratiṣṭhābhyām supratiṣṭhebhyaḥ
Ablativesupratiṣṭhāt supratiṣṭhābhyām supratiṣṭhebhyaḥ
Genitivesupratiṣṭhasya supratiṣṭhayoḥ supratiṣṭhānām
Locativesupratiṣṭhe supratiṣṭhayoḥ supratiṣṭheṣu

Compound supratiṣṭha -

Adverb -supratiṣṭham -supratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria