सुबन्तावली ?सुप्रसन्नक

Roma

पुमान्एकद्विबहु
प्रथमासुप्रसन्नकः सुप्रसन्नकौ सुप्रसन्नकाः
सम्बोधनम्सुप्रसन्नक सुप्रसन्नकौ सुप्रसन्नकाः
द्वितीयासुप्रसन्नकम् सुप्रसन्नकौ सुप्रसन्नकान्
तृतीयासुप्रसन्नकेन सुप्रसन्नकाभ्याम् सुप्रसन्नकैः सुप्रसन्नकेभिः
चतुर्थीसुप्रसन्नकाय सुप्रसन्नकाभ्याम् सुप्रसन्नकेभ्यः
पञ्चमीसुप्रसन्नकात् सुप्रसन्नकाभ्याम् सुप्रसन्नकेभ्यः
षष्ठीसुप्रसन्नकस्य सुप्रसन्नकयोः सुप्रसन्नकानाम्
सप्तमीसुप्रसन्नके सुप्रसन्नकयोः सुप्रसन्नकेषु

समास सुप्रसन्नक

अव्यय ॰सुप्रसन्नकम् ॰सुप्रसन्नकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria