सुबन्तावली ?सुप्रमधु

Roma

पुमान्एकद्विबहु
प्रथमासुप्रमधुः सुप्रमधू सुप्रमधवः
सम्बोधनम्सुप्रमधो सुप्रमधू सुप्रमधवः
द्वितीयासुप्रमधुम् सुप्रमधू सुप्रमधून्
तृतीयासुप्रमधुना सुप्रमधुभ्याम् सुप्रमधुभिः
चतुर्थीसुप्रमधवे सुप्रमधुभ्याम् सुप्रमधुभ्यः
पञ्चमीसुप्रमधोः सुप्रमधुभ्याम् सुप्रमधुभ्यः
षष्ठीसुप्रमधोः सुप्रमध्वोः सुप्रमधूनाम्
सप्तमीसुप्रमधौ सुप्रमध्वोः सुप्रमधुषु

समास सुप्रमधु

अव्यय ॰सुप्रमधु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria