Declension table of ?suprabhātastotra

Deva

NeuterSingularDualPlural
Nominativesuprabhātastotram suprabhātastotre suprabhātastotrāṇi
Vocativesuprabhātastotra suprabhātastotre suprabhātastotrāṇi
Accusativesuprabhātastotram suprabhātastotre suprabhātastotrāṇi
Instrumentalsuprabhātastotreṇa suprabhātastotrābhyām suprabhātastotraiḥ
Dativesuprabhātastotrāya suprabhātastotrābhyām suprabhātastotrebhyaḥ
Ablativesuprabhātastotrāt suprabhātastotrābhyām suprabhātastotrebhyaḥ
Genitivesuprabhātastotrasya suprabhātastotrayoḥ suprabhātastotrāṇām
Locativesuprabhātastotre suprabhātastotrayoḥ suprabhātastotreṣu

Compound suprabhātastotra -

Adverb -suprabhātastotram -suprabhātastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria