Declension table of suprabhāta

Deva

NeuterSingularDualPlural
Nominativesuprabhātam suprabhāte suprabhātāni
Vocativesuprabhāta suprabhāte suprabhātāni
Accusativesuprabhātam suprabhāte suprabhātāni
Instrumentalsuprabhātena suprabhātābhyām suprabhātaiḥ
Dativesuprabhātāya suprabhātābhyām suprabhātebhyaḥ
Ablativesuprabhātāt suprabhātābhyām suprabhātebhyaḥ
Genitivesuprabhātasya suprabhātayoḥ suprabhātānām
Locativesuprabhāte suprabhātayoḥ suprabhāteṣu

Compound suprabhāta -

Adverb -suprabhātam -suprabhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria