Declension table of suprabhāta

Deva

MasculineSingularDualPlural
Nominativesuprabhātaḥ suprabhātau suprabhātāḥ
Vocativesuprabhāta suprabhātau suprabhātāḥ
Accusativesuprabhātam suprabhātau suprabhātān
Instrumentalsuprabhātena suprabhātābhyām suprabhātaiḥ suprabhātebhiḥ
Dativesuprabhātāya suprabhātābhyām suprabhātebhyaḥ
Ablativesuprabhātāt suprabhātābhyām suprabhātebhyaḥ
Genitivesuprabhātasya suprabhātayoḥ suprabhātānām
Locativesuprabhāte suprabhātayoḥ suprabhāteṣu

Compound suprabhāta -

Adverb -suprabhātam -suprabhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria