सुबन्तावली ?सुप्रातिवेश्मिका

Roma

स्त्रीएकद्विबहु
प्रथमासुप्रातिवेश्मिका सुप्रातिवेश्मिके सुप्रातिवेश्मिकाः
सम्बोधनम्सुप्रातिवेश्मिके सुप्रातिवेश्मिके सुप्रातिवेश्मिकाः
द्वितीयासुप्रातिवेश्मिकाम् सुप्रातिवेश्मिके सुप्रातिवेश्मिकाः
तृतीयासुप्रातिवेश्मिकया सुप्रातिवेश्मिकाभ्याम् सुप्रातिवेश्मिकाभिः
चतुर्थीसुप्रातिवेश्मिकायै सुप्रातिवेश्मिकाभ्याम् सुप्रातिवेश्मिकाभ्यः
पञ्चमीसुप्रातिवेश्मिकायाः सुप्रातिवेश्मिकाभ्याम् सुप्रातिवेश्मिकाभ्यः
षष्ठीसुप्रातिवेश्मिकायाः सुप्रातिवेश्मिकयोः सुप्रातिवेश्मिकानाम्
सप्तमीसुप्रातिवेश्मिकायाम् सुप्रातिवेश्मिकयोः सुप्रातिवेश्मिकासु

अव्यय ॰सुप्रातिवेश्मिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria