सुबन्तावली ?सुप्रातिवेश्मिक

Roma

पुमान्एकद्विबहु
प्रथमासुप्रातिवेश्मिकः सुप्रातिवेश्मिकौ सुप्रातिवेश्मिकाः
सम्बोधनम्सुप्रातिवेश्मिक सुप्रातिवेश्मिकौ सुप्रातिवेश्मिकाः
द्वितीयासुप्रातिवेश्मिकम् सुप्रातिवेश्मिकौ सुप्रातिवेश्मिकान्
तृतीयासुप्रातिवेश्मिकेन सुप्रातिवेश्मिकाभ्याम् सुप्रातिवेश्मिकैः सुप्रातिवेश्मिकेभिः
चतुर्थीसुप्रातिवेश्मिकाय सुप्रातिवेश्मिकाभ्याम् सुप्रातिवेश्मिकेभ्यः
पञ्चमीसुप्रातिवेश्मिकात् सुप्रातिवेश्मिकाभ्याम् सुप्रातिवेश्मिकेभ्यः
षष्ठीसुप्रातिवेश्मिकस्य सुप्रातिवेश्मिकयोः सुप्रातिवेश्मिकानाम्
सप्तमीसुप्रातिवेश्मिके सुप्रातिवेश्मिकयोः सुप्रातिवेश्मिकेषु

समास सुप्रातिवेश्मिक

अव्यय ॰सुप्रातिवेश्मिकम् ॰सुप्रातिवेश्मिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria