सुबन्तावली ?सुपवि

Roma

पुमान्एकद्विबहु
प्रथमासुपविः सुपवी सुपवयः
सम्बोधनम्सुपवे सुपवी सुपवयः
द्वितीयासुपविम् सुपवी सुपवीन्
तृतीयासुपविना सुपविभ्याम् सुपविभिः
चतुर्थीसुपवये सुपविभ्याम् सुपविभ्यः
पञ्चमीसुपवेः सुपविभ्याम् सुपविभ्यः
षष्ठीसुपवेः सुपव्योः सुपवीनाम्
सप्तमीसुपवौ सुपव्योः सुपविषु

समास सुपवि

अव्यय ॰सुपवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria