सुबन्तावली ?सुपरिश्रान्त

Roma

पुमान्एकद्विबहु
प्रथमासुपरिश्रान्तः सुपरिश्रान्तौ सुपरिश्रान्ताः
सम्बोधनम्सुपरिश्रान्त सुपरिश्रान्तौ सुपरिश्रान्ताः
द्वितीयासुपरिश्रान्तम् सुपरिश्रान्तौ सुपरिश्रान्तान्
तृतीयासुपरिश्रान्तेन सुपरिश्रान्ताभ्याम् सुपरिश्रान्तैः सुपरिश्रान्तेभिः
चतुर्थीसुपरिश्रान्ताय सुपरिश्रान्ताभ्याम् सुपरिश्रान्तेभ्यः
पञ्चमीसुपरिश्रान्तात् सुपरिश्रान्ताभ्याम् सुपरिश्रान्तेभ्यः
षष्ठीसुपरिश्रान्तस्य सुपरिश्रान्तयोः सुपरिश्रान्तानाम्
सप्तमीसुपरिश्रान्ते सुपरिश्रान्तयोः सुपरिश्रान्तेषु

समास सुपरिश्रान्त

अव्यय ॰सुपरिश्रान्तम् ॰सुपरिश्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria