Declension table of ?suparīkṣya

Deva

NeuterSingularDualPlural
Nominativesuparīkṣyam suparīkṣye suparīkṣyāṇi
Vocativesuparīkṣya suparīkṣye suparīkṣyāṇi
Accusativesuparīkṣyam suparīkṣye suparīkṣyāṇi
Instrumentalsuparīkṣyeṇa suparīkṣyābhyām suparīkṣyaiḥ
Dativesuparīkṣyāya suparīkṣyābhyām suparīkṣyebhyaḥ
Ablativesuparīkṣyāt suparīkṣyābhyām suparīkṣyebhyaḥ
Genitivesuparīkṣyasya suparīkṣyayoḥ suparīkṣyāṇām
Locativesuparīkṣye suparīkṣyayoḥ suparīkṣyeṣu

Compound suparīkṣya -

Adverb -suparīkṣyam -suparīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria