Declension table of ?suparīkṣita

Deva

NeuterSingularDualPlural
Nominativesuparīkṣitam suparīkṣite suparīkṣitāni
Vocativesuparīkṣita suparīkṣite suparīkṣitāni
Accusativesuparīkṣitam suparīkṣite suparīkṣitāni
Instrumentalsuparīkṣitena suparīkṣitābhyām suparīkṣitaiḥ
Dativesuparīkṣitāya suparīkṣitābhyām suparīkṣitebhyaḥ
Ablativesuparīkṣitāt suparīkṣitābhyām suparīkṣitebhyaḥ
Genitivesuparīkṣitasya suparīkṣitayoḥ suparīkṣitānām
Locativesuparīkṣite suparīkṣitayoḥ suparīkṣiteṣu

Compound suparīkṣita -

Adverb -suparīkṣitam -suparīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria