Declension table of ?suparibhūtā

Deva

FeminineSingularDualPlural
Nominativesuparibhūtā suparibhūte suparibhūtāḥ
Vocativesuparibhūte suparibhūte suparibhūtāḥ
Accusativesuparibhūtām suparibhūte suparibhūtāḥ
Instrumentalsuparibhūtayā suparibhūtābhyām suparibhūtābhiḥ
Dativesuparibhūtāyai suparibhūtābhyām suparibhūtābhyaḥ
Ablativesuparibhūtāyāḥ suparibhūtābhyām suparibhūtābhyaḥ
Genitivesuparibhūtāyāḥ suparibhūtayoḥ suparibhūtānām
Locativesuparibhūtāyām suparibhūtayoḥ suparibhūtāsu

Adverb -suparibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria