Declension table of ?suparākrama

Deva

NeuterSingularDualPlural
Nominativesuparākramam suparākrame suparākramāṇi
Vocativesuparākrama suparākrame suparākramāṇi
Accusativesuparākramam suparākrame suparākramāṇi
Instrumentalsuparākrameṇa suparākramābhyām suparākramaiḥ
Dativesuparākramāya suparākramābhyām suparākramebhyaḥ
Ablativesuparākramāt suparākramābhyām suparākramebhyaḥ
Genitivesuparākramasya suparākramayoḥ suparākramāṇām
Locativesuparākrame suparākramayoḥ suparākrameṣu

Compound suparākrama -

Adverb -suparākramam -suparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria