Declension table of ?suparākrama

Deva

MasculineSingularDualPlural
Nominativesuparākramaḥ suparākramau suparākramāḥ
Vocativesuparākrama suparākramau suparākramāḥ
Accusativesuparākramam suparākramau suparākramān
Instrumentalsuparākrameṇa suparākramābhyām suparākramaiḥ suparākramebhiḥ
Dativesuparākramāya suparākramābhyām suparākramebhyaḥ
Ablativesuparākramāt suparākramābhyām suparākramebhyaḥ
Genitivesuparākramasya suparākramayoḥ suparākramāṇām
Locativesuparākrame suparākramayoḥ suparākrameṣu

Compound suparākrama -

Adverb -suparākramam -suparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria