सुबन्तावली ?सुपद्मसमाससङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमासुपद्मसमाससङ्ग्रहः सुपद्मसमाससङ्ग्रहौ सुपद्मसमाससङ्ग्रहाः
सम्बोधनम्सुपद्मसमाससङ्ग्रह सुपद्मसमाससङ्ग्रहौ सुपद्मसमाससङ्ग्रहाः
द्वितीयासुपद्मसमाससङ्ग्रहम् सुपद्मसमाससङ्ग्रहौ सुपद्मसमाससङ्ग्रहान्
तृतीयासुपद्मसमाससङ्ग्रहेण सुपद्मसमाससङ्ग्रहाभ्याम् सुपद्मसमाससङ्ग्रहैः सुपद्मसमाससङ्ग्रहेभिः
चतुर्थीसुपद्मसमाससङ्ग्रहाय सुपद्मसमाससङ्ग्रहाभ्याम् सुपद्मसमाससङ्ग्रहेभ्यः
पञ्चमीसुपद्मसमाससङ्ग्रहात् सुपद्मसमाससङ्ग्रहाभ्याम् सुपद्मसमाससङ्ग्रहेभ्यः
षष्ठीसुपद्मसमाससङ्ग्रहस्य सुपद्मसमाससङ्ग्रहयोः सुपद्मसमाससङ्ग्रहाणाम्
सप्तमीसुपद्मसमाससङ्ग्रहे सुपद्मसमाससङ्ग्रहयोः सुपद्मसमाससङ्ग्रहेषु

समास सुपद्मसमाससङ्ग्रह

अव्यय ॰सुपद्मसमाससङ्ग्रहम् ॰सुपद्मसमाससङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria