सुबन्तावली ?सुपद्ममकरन्द

Roma

पुमान्एकद्विबहु
प्रथमासुपद्ममकरन्दः सुपद्ममकरन्दौ सुपद्ममकरन्दाः
सम्बोधनम्सुपद्ममकरन्द सुपद्ममकरन्दौ सुपद्ममकरन्दाः
द्वितीयासुपद्ममकरन्दम् सुपद्ममकरन्दौ सुपद्ममकरन्दान्
तृतीयासुपद्ममकरन्देन सुपद्ममकरन्दाभ्याम् सुपद्ममकरन्दैः सुपद्ममकरन्देभिः
चतुर्थीसुपद्ममकरन्दाय सुपद्ममकरन्दाभ्याम् सुपद्ममकरन्देभ्यः
पञ्चमीसुपद्ममकरन्दात् सुपद्ममकरन्दाभ्याम् सुपद्ममकरन्देभ्यः
षष्ठीसुपद्ममकरन्दस्य सुपद्ममकरन्दयोः सुपद्ममकरन्दानाम्
सप्तमीसुपद्ममकरन्दे सुपद्ममकरन्दयोः सुपद्ममकरन्देषु

समास सुपद्ममकरन्द

अव्यय ॰सुपद्ममकरन्दम् ॰सुपद्ममकरन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria