Declension table of ?supātra

Deva

NeuterSingularDualPlural
Nominativesupātram supātre supātrāṇi
Vocativesupātra supātre supātrāṇi
Accusativesupātram supātre supātrāṇi
Instrumentalsupātreṇa supātrābhyām supātraiḥ
Dativesupātrāya supātrābhyām supātrebhyaḥ
Ablativesupātrāt supātrābhyām supātrebhyaḥ
Genitivesupātrasya supātrayoḥ supātrāṇām
Locativesupātre supātrayoḥ supātreṣu

Compound supātra -

Adverb -supātram -supātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria