Declension table of ?supāli

Deva

MasculineSingularDualPlural
Nominativesupāliḥ supālī supālayaḥ
Vocativesupāle supālī supālayaḥ
Accusativesupālim supālī supālīn
Instrumentalsupālinā supālibhyām supālibhiḥ
Dativesupālaye supālibhyām supālibhyaḥ
Ablativesupāleḥ supālibhyām supālibhyaḥ
Genitivesupāleḥ supālyoḥ supālīnām
Locativesupālau supālyoḥ supāliṣu

Compound supāli -

Adverb -supāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria