Declension table of ?supāṭhakā

Deva

FeminineSingularDualPlural
Nominativesupāṭhakā supāṭhake supāṭhakāḥ
Vocativesupāṭhake supāṭhake supāṭhakāḥ
Accusativesupāṭhakām supāṭhake supāṭhakāḥ
Instrumentalsupāṭhakayā supāṭhakābhyām supāṭhakābhiḥ
Dativesupāṭhakāyai supāṭhakābhyām supāṭhakābhyaḥ
Ablativesupāṭhakāyāḥ supāṭhakābhyām supāṭhakābhyaḥ
Genitivesupāṭhakāyāḥ supāṭhakayoḥ supāṭhakānām
Locativesupāṭhakāyām supāṭhakayoḥ supāṭhakāsu

Adverb -supāṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria