Declension table of ?supaṭimā

Deva

FeminineSingularDualPlural
Nominativesupaṭimā supaṭime supaṭimāḥ
Vocativesupaṭime supaṭime supaṭimāḥ
Accusativesupaṭimām supaṭime supaṭimāḥ
Instrumentalsupaṭimayā supaṭimābhyām supaṭimābhiḥ
Dativesupaṭimāyai supaṭimābhyām supaṭimābhyaḥ
Ablativesupaṭimāyāḥ supaṭimābhyām supaṭimābhyaḥ
Genitivesupaṭimāyāḥ supaṭimayoḥ supaṭimānām
Locativesupaṭimāyām supaṭimayoḥ supaṭimāsu

Adverb -supaṭimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria