Declension table of ?sunvāna

Deva

MasculineSingularDualPlural
Nominativesunvānaḥ sunvānau sunvānāḥ
Vocativesunvāna sunvānau sunvānāḥ
Accusativesunvānam sunvānau sunvānān
Instrumentalsunvānena sunvānābhyām sunvānaiḥ sunvānebhiḥ
Dativesunvānāya sunvānābhyām sunvānebhyaḥ
Ablativesunvānāt sunvānābhyām sunvānebhyaḥ
Genitivesunvānasya sunvānayoḥ sunvānānām
Locativesunvāne sunvānayoḥ sunvāneṣu

Compound sunvāna -

Adverb -sunvānam -sunvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria