Declension table of ?suniścitā

Deva

FeminineSingularDualPlural
Nominativesuniścitā suniścite suniścitāḥ
Vocativesuniścite suniścite suniścitāḥ
Accusativesuniścitām suniścite suniścitāḥ
Instrumentalsuniścitayā suniścitābhyām suniścitābhiḥ
Dativesuniścitāyai suniścitābhyām suniścitābhyaḥ
Ablativesuniścitāyāḥ suniścitābhyām suniścitābhyaḥ
Genitivesuniścitāyāḥ suniścitayoḥ suniścitānām
Locativesuniścitāyām suniścitayoḥ suniścitāsu

Adverb -suniścitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria