सुबन्तावली ?सुनिर्विण्ण

Roma

पुमान्एकद्विबहु
प्रथमासुनिर्विण्णः सुनिर्विण्णौ सुनिर्विण्णाः
सम्बोधनम्सुनिर्विण्ण सुनिर्विण्णौ सुनिर्विण्णाः
द्वितीयासुनिर्विण्णम् सुनिर्विण्णौ सुनिर्विण्णान्
तृतीयासुनिर्विण्णेन सुनिर्विण्णाभ्याम् सुनिर्विण्णैः सुनिर्विण्णेभिः
चतुर्थीसुनिर्विण्णाय सुनिर्विण्णाभ्याम् सुनिर्विण्णेभ्यः
पञ्चमीसुनिर्विण्णात् सुनिर्विण्णाभ्याम् सुनिर्विण्णेभ्यः
षष्ठीसुनिर्विण्णस्य सुनिर्विण्णयोः सुनिर्विण्णानाम्
सप्तमीसुनिर्विण्णे सुनिर्विण्णयोः सुनिर्विण्णेषु

समास सुनिर्विण्ण

अव्यय ॰सुनिर्विण्णम् ॰सुनिर्विण्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria