Declension table of ?suniṣṭapta

Deva

NeuterSingularDualPlural
Nominativesuniṣṭaptam suniṣṭapte suniṣṭaptāni
Vocativesuniṣṭapta suniṣṭapte suniṣṭaptāni
Accusativesuniṣṭaptam suniṣṭapte suniṣṭaptāni
Instrumentalsuniṣṭaptena suniṣṭaptābhyām suniṣṭaptaiḥ
Dativesuniṣṭaptāya suniṣṭaptābhyām suniṣṭaptebhyaḥ
Ablativesuniṣṭaptāt suniṣṭaptābhyām suniṣṭaptebhyaḥ
Genitivesuniṣṭaptasya suniṣṭaptayoḥ suniṣṭaptānām
Locativesuniṣṭapte suniṣṭaptayoḥ suniṣṭapteṣu

Compound suniṣṭapta -

Adverb -suniṣṭaptam -suniṣṭaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria