Declension table of ?sundarītāpinī

Deva

FeminineSingularDualPlural
Nominativesundarītāpinī sundarītāpinyau sundarītāpinyaḥ
Vocativesundarītāpini sundarītāpinyau sundarītāpinyaḥ
Accusativesundarītāpinīm sundarītāpinyau sundarītāpinīḥ
Instrumentalsundarītāpinyā sundarītāpinībhyām sundarītāpinībhiḥ
Dativesundarītāpinyai sundarītāpinībhyām sundarītāpinībhyaḥ
Ablativesundarītāpinyāḥ sundarītāpinībhyām sundarītāpinībhyaḥ
Genitivesundarītāpinyāḥ sundarītāpinyoḥ sundarītāpinīnām
Locativesundarītāpinyām sundarītāpinyoḥ sundarītāpinīṣu

Compound sundarītāpini - sundarītāpinī -

Adverb -sundarītāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria