Declension table of ?sundarīkavaca

Deva

NeuterSingularDualPlural
Nominativesundarīkavacam sundarīkavace sundarīkavacāni
Vocativesundarīkavaca sundarīkavace sundarīkavacāni
Accusativesundarīkavacam sundarīkavace sundarīkavacāni
Instrumentalsundarīkavacena sundarīkavacābhyām sundarīkavacaiḥ
Dativesundarīkavacāya sundarīkavacābhyām sundarīkavacebhyaḥ
Ablativesundarīkavacāt sundarīkavacābhyām sundarīkavacebhyaḥ
Genitivesundarīkavacasya sundarīkavacayoḥ sundarīkavacānām
Locativesundarīkavace sundarīkavacayoḥ sundarīkavaceṣu

Compound sundarīkavaca -

Adverb -sundarīkavacam -sundarīkavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria