Declension table of ?sundareśvarastotra

Deva

NeuterSingularDualPlural
Nominativesundareśvarastotram sundareśvarastotre sundareśvarastotrāṇi
Vocativesundareśvarastotra sundareśvarastotre sundareśvarastotrāṇi
Accusativesundareśvarastotram sundareśvarastotre sundareśvarastotrāṇi
Instrumentalsundareśvarastotreṇa sundareśvarastotrābhyām sundareśvarastotraiḥ
Dativesundareśvarastotrāya sundareśvarastotrābhyām sundareśvarastotrebhyaḥ
Ablativesundareśvarastotrāt sundareśvarastotrābhyām sundareśvarastotrebhyaḥ
Genitivesundareśvarastotrasya sundareśvarastotrayoḥ sundareśvarastotrāṇām
Locativesundareśvarastotre sundareśvarastotrayoḥ sundareśvarastotreṣu

Compound sundareśvarastotra -

Adverb -sundareśvarastotram -sundareśvarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria