Declension table of ?sundarasiddhānta

Deva

MasculineSingularDualPlural
Nominativesundarasiddhāntaḥ sundarasiddhāntau sundarasiddhāntāḥ
Vocativesundarasiddhānta sundarasiddhāntau sundarasiddhāntāḥ
Accusativesundarasiddhāntam sundarasiddhāntau sundarasiddhāntān
Instrumentalsundarasiddhāntena sundarasiddhāntābhyām sundarasiddhāntaiḥ sundarasiddhāntebhiḥ
Dativesundarasiddhāntāya sundarasiddhāntābhyām sundarasiddhāntebhyaḥ
Ablativesundarasiddhāntāt sundarasiddhāntābhyām sundarasiddhāntebhyaḥ
Genitivesundarasiddhāntasya sundarasiddhāntayoḥ sundarasiddhāntānām
Locativesundarasiddhānte sundarasiddhāntayoḥ sundarasiddhānteṣu

Compound sundarasiddhānta -

Adverb -sundarasiddhāntam -sundarasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria