सुबन्तावली ?सुनयकश्री

Roma

पुमान्एकद्विबहु
प्रथमासुनयकश्रीः सुनयकश्रियौ सुनयकश्रियः
सम्बोधनम्सुनयकश्रीः सुनयकश्रियौ सुनयकश्रियः
द्वितीयासुनयकश्रियम् सुनयकश्रियौ सुनयकश्रियः
तृतीयासुनयकश्रिया सुनयकश्रीभ्याम् सुनयकश्रीभिः
चतुर्थीसुनयकश्रिये सुनयकश्रीभ्याम् सुनयकश्रीभ्यः
पञ्चमीसुनयकश्रियः सुनयकश्रीभ्याम् सुनयकश्रीभ्यः
षष्ठीसुनयकश्रियः सुनयकश्रियोः सुनयकश्रियाम्
सप्तमीसुनयकश्रियि सुनयकश्रियोः सुनयकश्रीषु

समास सुनयकश्री

अव्यय ॰सुनयकश्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria