सुबन्तावली ?सुम्नयु

Roma

पुमान्एकद्विबहु
प्रथमासुम्नयुः सुम्नयू सुम्नयवः
सम्बोधनम्सुम्नयो सुम्नयू सुम्नयवः
द्वितीयासुम्नयुम् सुम्नयू सुम्नयून्
तृतीयासुम्नयुना सुम्नयुभ्याम् सुम्नयुभिः
चतुर्थीसुम्नयवे सुम्नयुभ्याम् सुम्नयुभ्यः
पञ्चमीसुम्नयोः सुम्नयुभ्याम् सुम्नयुभ्यः
षष्ठीसुम्नयोः सुम्नय्वोः सुम्नयूनाम्
सप्तमीसुम्नयौ सुम्नय्वोः सुम्नयुषु

समास सुम्नयु

अव्यय ॰सुम्नयु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria