सुबन्तावली ?सुमित्राभू

Roma

पुमान्एकद्विबहु
प्रथमासुमित्राभूः सुमित्राभुवौ सुमित्राभुवः
सम्बोधनम्सुमित्राभूः सुमित्राभु सुमित्राभुवौ सुमित्राभुवः
द्वितीयासुमित्राभुवम् सुमित्राभुवौ सुमित्राभुवः
तृतीयासुमित्राभुवा सुमित्राभूभ्याम् सुमित्राभूभिः
चतुर्थीसुमित्राभुवै सुमित्राभुवे सुमित्राभूभ्याम् सुमित्राभूभ्यः
पञ्चमीसुमित्राभुवाः सुमित्राभुवः सुमित्राभूभ्याम् सुमित्राभूभ्यः
षष्ठीसुमित्राभुवाः सुमित्राभुवः सुमित्राभुवोः सुमित्राभूणाम् सुमित्राभुवाम्
सप्तमीसुमित्राभुवि सुमित्राभुवाम् सुमित्राभुवोः सुमित्राभूषु

समास सुमित्राभू

अव्यय ॰सुमित्राभु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria