Declension table of ?sumiṣṭā

Deva

FeminineSingularDualPlural
Nominativesumiṣṭā sumiṣṭe sumiṣṭāḥ
Vocativesumiṣṭe sumiṣṭe sumiṣṭāḥ
Accusativesumiṣṭām sumiṣṭe sumiṣṭāḥ
Instrumentalsumiṣṭayā sumiṣṭābhyām sumiṣṭābhiḥ
Dativesumiṣṭāyai sumiṣṭābhyām sumiṣṭābhyaḥ
Ablativesumiṣṭāyāḥ sumiṣṭābhyām sumiṣṭābhyaḥ
Genitivesumiṣṭāyāḥ sumiṣṭayoḥ sumiṣṭānām
Locativesumiṣṭāyām sumiṣṭayoḥ sumiṣṭāsu

Adverb -sumiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria