Declension table of sumiṣṭa

Deva

MasculineSingularDualPlural
Nominativesumiṣṭaḥ sumiṣṭau sumiṣṭāḥ
Vocativesumiṣṭa sumiṣṭau sumiṣṭāḥ
Accusativesumiṣṭam sumiṣṭau sumiṣṭān
Instrumentalsumiṣṭena sumiṣṭābhyām sumiṣṭaiḥ sumiṣṭebhiḥ
Dativesumiṣṭāya sumiṣṭābhyām sumiṣṭebhyaḥ
Ablativesumiṣṭāt sumiṣṭābhyām sumiṣṭebhyaḥ
Genitivesumiṣṭasya sumiṣṭayoḥ sumiṣṭānām
Locativesumiṣṭe sumiṣṭayoḥ sumiṣṭeṣu

Compound sumiṣṭa -

Adverb -sumiṣṭam -sumiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria