Declension table of ?sumatīvṛdhā

Deva

FeminineSingularDualPlural
Nominativesumatīvṛdhā sumatīvṛdhe sumatīvṛdhāḥ
Vocativesumatīvṛdhe sumatīvṛdhe sumatīvṛdhāḥ
Accusativesumatīvṛdhām sumatīvṛdhe sumatīvṛdhāḥ
Instrumentalsumatīvṛdhayā sumatīvṛdhābhyām sumatīvṛdhābhiḥ
Dativesumatīvṛdhāyai sumatīvṛdhābhyām sumatīvṛdhābhyaḥ
Ablativesumatīvṛdhāyāḥ sumatīvṛdhābhyām sumatīvṛdhābhyaḥ
Genitivesumatīvṛdhāyāḥ sumatīvṛdhayoḥ sumatīvṛdhānām
Locativesumatīvṛdhāyām sumatīvṛdhayoḥ sumatīvṛdhāsu

Adverb -sumatīvṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria