Declension table of ?sumarṣaṇa

Deva

MasculineSingularDualPlural
Nominativesumarṣaṇaḥ sumarṣaṇau sumarṣaṇāḥ
Vocativesumarṣaṇa sumarṣaṇau sumarṣaṇāḥ
Accusativesumarṣaṇam sumarṣaṇau sumarṣaṇān
Instrumentalsumarṣaṇena sumarṣaṇābhyām sumarṣaṇaiḥ sumarṣaṇebhiḥ
Dativesumarṣaṇāya sumarṣaṇābhyām sumarṣaṇebhyaḥ
Ablativesumarṣaṇāt sumarṣaṇābhyām sumarṣaṇebhyaḥ
Genitivesumarṣaṇasya sumarṣaṇayoḥ sumarṣaṇānām
Locativesumarṣaṇe sumarṣaṇayoḥ sumarṣaṇeṣu

Compound sumarṣaṇa -

Adverb -sumarṣaṇam -sumarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria