Declension table of ?sumanetavat

Deva

MasculineSingularDualPlural
Nominativesumanetavān sumanetavantau sumanetavantaḥ
Vocativesumanetavan sumanetavantau sumanetavantaḥ
Accusativesumanetavantam sumanetavantau sumanetavataḥ
Instrumentalsumanetavatā sumanetavadbhyām sumanetavadbhiḥ
Dativesumanetavate sumanetavadbhyām sumanetavadbhyaḥ
Ablativesumanetavataḥ sumanetavadbhyām sumanetavadbhyaḥ
Genitivesumanetavataḥ sumanetavatoḥ sumanetavatām
Locativesumanetavati sumanetavatoḥ sumanetavatsu

Compound sumanetavat -

Adverb -sumanetavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria