Declension table of ?sumanāyitavya

Deva

NeuterSingularDualPlural
Nominativesumanāyitavyam sumanāyitavye sumanāyitavyāni
Vocativesumanāyitavya sumanāyitavye sumanāyitavyāni
Accusativesumanāyitavyam sumanāyitavye sumanāyitavyāni
Instrumentalsumanāyitavyena sumanāyitavyābhyām sumanāyitavyaiḥ
Dativesumanāyitavyāya sumanāyitavyābhyām sumanāyitavyebhyaḥ
Ablativesumanāyitavyāt sumanāyitavyābhyām sumanāyitavyebhyaḥ
Genitivesumanāyitavyasya sumanāyitavyayoḥ sumanāyitavyānām
Locativesumanāyitavye sumanāyitavyayoḥ sumanāyitavyeṣu

Compound sumanāyitavya -

Adverb -sumanāyitavyam -sumanāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria