Declension table of ?sumanāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesumanāyiṣyamāṇā sumanāyiṣyamāṇe sumanāyiṣyamāṇāḥ
Vocativesumanāyiṣyamāṇe sumanāyiṣyamāṇe sumanāyiṣyamāṇāḥ
Accusativesumanāyiṣyamāṇām sumanāyiṣyamāṇe sumanāyiṣyamāṇāḥ
Instrumentalsumanāyiṣyamāṇayā sumanāyiṣyamāṇābhyām sumanāyiṣyamāṇābhiḥ
Dativesumanāyiṣyamāṇāyai sumanāyiṣyamāṇābhyām sumanāyiṣyamāṇābhyaḥ
Ablativesumanāyiṣyamāṇāyāḥ sumanāyiṣyamāṇābhyām sumanāyiṣyamāṇābhyaḥ
Genitivesumanāyiṣyamāṇāyāḥ sumanāyiṣyamāṇayoḥ sumanāyiṣyamāṇānām
Locativesumanāyiṣyamāṇāyām sumanāyiṣyamāṇayoḥ sumanāyiṣyamāṇāsu

Adverb -sumanāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria