Declension table of ?sumanāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesumanāyiṣyamāṇam sumanāyiṣyamāṇe sumanāyiṣyamāṇāni
Vocativesumanāyiṣyamāṇa sumanāyiṣyamāṇe sumanāyiṣyamāṇāni
Accusativesumanāyiṣyamāṇam sumanāyiṣyamāṇe sumanāyiṣyamāṇāni
Instrumentalsumanāyiṣyamāṇena sumanāyiṣyamāṇābhyām sumanāyiṣyamāṇaiḥ
Dativesumanāyiṣyamāṇāya sumanāyiṣyamāṇābhyām sumanāyiṣyamāṇebhyaḥ
Ablativesumanāyiṣyamāṇāt sumanāyiṣyamāṇābhyām sumanāyiṣyamāṇebhyaḥ
Genitivesumanāyiṣyamāṇasya sumanāyiṣyamāṇayoḥ sumanāyiṣyamāṇānām
Locativesumanāyiṣyamāṇe sumanāyiṣyamāṇayoḥ sumanāyiṣyamāṇeṣu

Compound sumanāyiṣyamāṇa -

Adverb -sumanāyiṣyamāṇam -sumanāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria