सुबन्तावली सुमनायिष्यमाणRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सुमनायिष्यमाणः | सुमनायिष्यमाणौ | सुमनायिष्यमाणाः |
सम्बोधनम् | सुमनायिष्यमाण | सुमनायिष्यमाणौ | सुमनायिष्यमाणाः |
द्वितीया | सुमनायिष्यमाणम् | सुमनायिष्यमाणौ | सुमनायिष्यमाणान् |
तृतीया | सुमनायिष्यमाणेन | सुमनायिष्यमाणाभ्याम् | सुमनायिष्यमाणैः |
चतुर्थी | सुमनायिष्यमाणाय | सुमनायिष्यमाणाभ्याम् | सुमनायिष्यमाणेभ्यः |
पञ्चमी | सुमनायिष्यमाणात् | सुमनायिष्यमाणाभ्याम् | सुमनायिष्यमाणेभ्यः |
षष्ठी | सुमनायिष्यमाणस्य | सुमनायिष्यमाणयोः | सुमनायिष्यमाणानाम् |
सप्तमी | सुमनायिष्यमाणे | सुमनायिष्यमाणयोः | सुमनायिष्यमाणेषु |