Declension table of ?sumanāmukha

Deva

NeuterSingularDualPlural
Nominativesumanāmukham sumanāmukhe sumanāmukhāni
Vocativesumanāmukha sumanāmukhe sumanāmukhāni
Accusativesumanāmukham sumanāmukhe sumanāmukhāni
Instrumentalsumanāmukhena sumanāmukhābhyām sumanāmukhaiḥ
Dativesumanāmukhāya sumanāmukhābhyām sumanāmukhebhyaḥ
Ablativesumanāmukhāt sumanāmukhābhyām sumanāmukhebhyaḥ
Genitivesumanāmukhasya sumanāmukhayoḥ sumanāmukhānām
Locativesumanāmukhe sumanāmukhayoḥ sumanāmukheṣu

Compound sumanāmukha -

Adverb -sumanāmukham -sumanāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria