Declension table of ?sumahatī

Deva

FeminineSingularDualPlural
Nominativesumahatī sumahatyau sumahatyaḥ
Vocativesumahati sumahatyau sumahatyaḥ
Accusativesumahatīm sumahatyau sumahatīḥ
Instrumentalsumahatyā sumahatībhyām sumahatībhiḥ
Dativesumahatyai sumahatībhyām sumahatībhyaḥ
Ablativesumahatyāḥ sumahatībhyām sumahatībhyaḥ
Genitivesumahatyāḥ sumahatyoḥ sumahatīnām
Locativesumahatyām sumahatyoḥ sumahatīṣu

Compound sumahati - sumahatī -

Adverb -sumahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria