Declension table of ?sumahārha

Deva

NeuterSingularDualPlural
Nominativesumahārham sumahārhe sumahārhāṇi
Vocativesumahārha sumahārhe sumahārhāṇi
Accusativesumahārham sumahārhe sumahārhāṇi
Instrumentalsumahārheṇa sumahārhābhyām sumahārhaiḥ
Dativesumahārhāya sumahārhābhyām sumahārhebhyaḥ
Ablativesumahārhāt sumahārhābhyām sumahārhebhyaḥ
Genitivesumahārhasya sumahārhayoḥ sumahārhāṇām
Locativesumahārhe sumahārhayoḥ sumahārheṣu

Compound sumahārha -

Adverb -sumahārham -sumahārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria