सुबन्तावली ?सुमगधी

Roma

स्त्रीएकद्विबहु
प्रथमासुमगधी सुमगध्यौ सुमगध्यः
सम्बोधनम्सुमगधि सुमगध्यौ सुमगध्यः
द्वितीयासुमगधीम् सुमगध्यौ सुमगधीः
तृतीयासुमगध्या सुमगधीभ्याम् सुमगधीभिः
चतुर्थीसुमगध्यै सुमगधीभ्याम् सुमगधीभ्यः
पञ्चमीसुमगध्याः सुमगधीभ्याम् सुमगधीभ्यः
षष्ठीसुमगध्याः सुमगध्योः सुमगधीनाम्
सप्तमीसुमगध्याम् सुमगध्योः सुमगधीषु

समास सुमगधि सुमगधी

अव्यय ॰सुमगधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria