Declension table of ?sumaṅgalī

Deva

FeminineSingularDualPlural
Nominativesumaṅgalī sumaṅgalyau sumaṅgalyaḥ
Vocativesumaṅgali sumaṅgalyau sumaṅgalyaḥ
Accusativesumaṅgalīm sumaṅgalyau sumaṅgalīḥ
Instrumentalsumaṅgalyā sumaṅgalībhyām sumaṅgalībhiḥ
Dativesumaṅgalyai sumaṅgalībhyām sumaṅgalībhyaḥ
Ablativesumaṅgalyāḥ sumaṅgalībhyām sumaṅgalībhyaḥ
Genitivesumaṅgalyāḥ sumaṅgalyoḥ sumaṅgalīnām
Locativesumaṅgalyām sumaṅgalyoḥ sumaṅgalīṣu

Compound sumaṅgali - sumaṅgalī -

Adverb -sumaṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria