Declension table of sumaṅgala

Deva

NeuterSingularDualPlural
Nominativesumaṅgalam sumaṅgale sumaṅgalāni
Vocativesumaṅgala sumaṅgale sumaṅgalāni
Accusativesumaṅgalam sumaṅgale sumaṅgalāni
Instrumentalsumaṅgalena sumaṅgalābhyām sumaṅgalaiḥ
Dativesumaṅgalāya sumaṅgalābhyām sumaṅgalebhyaḥ
Ablativesumaṅgalāt sumaṅgalābhyām sumaṅgalebhyaḥ
Genitivesumaṅgalasya sumaṅgalayoḥ sumaṅgalānām
Locativesumaṅgale sumaṅgalayoḥ sumaṅgaleṣu

Compound sumaṅgala -

Adverb -sumaṅgalam -sumaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria